1. Name of the Journal: MANISHA – A Research Journal of Sanskrit 
  2. Discipline : Sanskrit
  3. Publication Cycle: Annual
  4. Review pattern: Double Blind Peer Reviewed
  5. Language: Sanskrit
  6. Format of the Manuscripts: Type Script of MS Word Document and pdf (Both)
  7. Software used (preferably) : Microsoft Indic Language Software (Sanskrit)
  8. Length of the Paper: Four to Six (Page)

The Chief Editor

  • Professor (Dr.) Tapan Kr. Dutta, Principal, Sabang Sajanikanta Mahavidyalaya, Vidyasagar University

 The Editor

  • Dr. Bhaba Shankar Mukherjee, Associate Professor, P.G. Department of Sanskrit, Sabang Sajanikanta Mahavidyalaya, Vidyasagar University

Associate Editors

  • Dr. Gagan Chandra Dey, Associate Professor, P.G. Department of Sanskrit, Sabang Sajanikanta Mahavidyalaya, VU
  • Sri Sumanta Chowdhury, Assistant Professor, P.G. Department of Sanskrit, Sabang Sajanikanta Mahavidyalaya, VU

 Editorial Board

  • Dr. Bishnupada Mahapatra, Professor in Nyaya, Shri Lal Bahadur Shastri National Sanskrit University, New Delhi
  • Dr. Keshab Chandra Mahapatra, Principal, Narendranath Sanskrit College, Priyabag, Odisha
  • Dr. Ajay Kumar Mishra, Professor & Head, Department of Sanskrit, Sidhu Kanho Birsha University, Purulia, W.B.
  • Dr. Susanta Kumar Raj, Associate Professor in Sahitya, Central Sanskrit University, Shri Sadashiv Campus, Puri, Orisha
  • Dr. Buddheswar Sarangi, Associate Professor, Sri Sitaram Vedic Adarsha Sanskrit Mahavidyalaya, Kolkata, W.B.
  • Dr. Gopikrishnan Reghu, Assistant Professor, Ramakrishna Mission Vivekananda Educational and Research Institution, Belur Math, Howrah, W.B.

 

Advisory Board

  • Prof. (Dr.) Gopabandhu Mishra, Vice-Chancellor, Somnath Sanskrit University, Gujarat
  • Prof. (Dr.) Gopal Mishra, Formar Vice-Chancellor, Gourbanga University, Professor, Department of Sanskrit, Rabindra Bharati University, Kolkata, W.B.
  • Prof. (Dr.) Gopal Krishna Dash, Ex Professor, Utkal University, Bhubaneswar, Odisha
  • Prof. (Dr.) Sarbani Ganguly, Senior Fellow, ICSSR, Department of Sanskrit, Vidyasagar University, Midnapore, W.B.
  • Prof. (Dr.) Govinda Chandra Kar, Ex. Professor in Vyakarana, Shri Jagannath Sanskrit University, Puri, Odisha

All editorial correspondence should be addressed to:

The Chief Editor, 
MANISHA - A Research Journal of Sanskrit 
Sabang Sajanikanta Mahavidyalaya,
Lutunia, Sabang, Paschim Medinipur – 721166, West Bengal, India
e-mail: [email protected]

The Editor, 
MANISHA - A Research Journal of Sanskrit  
Sabang Sajanikanta Mahavidyalaya, 
Lutunia, Sabang, Paschim Medinipur – 721166, 
West Bengal, India 
e-mail: [email protected]

KEY LINKS

    • Registration for Manuscript Submission: Click here
    • Abstracts of research papers: Upload here
    • Membership: Apply now
    • Manuscript submission: Upload here / [email protected]
    • Status of research paper: Track here
मुख्यसम्पादकः 
  • अध्यापकः ड. तपनकुमारदत्त – अध्यक्षः, सबं-सजनीकान्तमहाविद्यालयः, विद्यासागरविश्वविद्यालयः

सम्पादकः

  • ड. भवशङ्करमुखार्जी – सहाचार्यः, प्रधानः, स्नातकोत्तरसंस्कृतविभागः, सबं-सजनीकान्तमहाविद्यालयः, विद्यासागरविश्वविद्यालयः
  • सहसम्पादकौ
  • ड. गगनचन्द्रदे – सहाचार्यः, स्नातकोत्तरसंस्कृतविभागः, सबं-सजनीकान्तमहाविद्यालयः, विद्यासागरविश्वविद्यालयः
  • श्रीमान् सुमन्तचौधुरी – सहायकाध्यापकः, स्नातकोत्तरसंस्कृतविभागः, सबं-सजनीकान्तमहाविद्यालयः, विद्यासागरविश्वविद्यालयः
  • सम्पादकमण्डली
  • अध्यापकः (ड.) बिष्णुपदमहापात्रः आचार्यः, न्यायविभागः, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयः, निउ-दिल्ली
  • ड. केशवचन्द्रमहापात्रः अध्यक्षः, नरेन्द्रनाथसंस्कृतमहाविद्यालयः, प्रियबागः, ओडिशा
  • ड. अजयकुमारमिश्रः आचार्यः, प्रधानः, संस्कृतविभागः, सिधोकानहोबीरसाविश्वविद्यालयः, पुरुलिया, पश्चिमबङ्गः
  • ड. सुशान्तकुमारराजः सहाचार्यः, केन्द्रियसंस्कृतविश्वविद्यालयः, श्रीसदाशिवपरिसरः, पुरी, ओडिशा
  • ड. बुद्धेश्वरषडङ्गी सहाचार्यः, श्रीसीतारामवेदिक-आदर्शसंस्कृतमहाविद्यालयः, कलिकाता, पश्चिमबङ्गः
  • ड. गोपीकृष्णन-रघुः सहायकाध्यापकः, रामकृष्णमिशन्-विवेकानन्दशैक्षणिकशोधसंस्थानम्, बेलुडमठम्, हाओडा, पश्चिमबङ्गः

उपदेष्टृमण्डली

  • अध्यापकः (ड.) गोपबन्धुमिश्र – उपाचार्यः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः, गुजरातः
  • अध्यापकः (ड.) गोपालमिश्र – भूतपूर्व उपाचार्यः, गौडबङ्गविश्वविद्यालयः अध्यापकः, संस्कृतविभागः, रवीन्द्रभारतीविश्वविद्यालयः, कलिकाता, पश्चिमबङ्गः
  • अध्यापकः (ड.) गोपालकृष्णदाश – आचार्यचरः, उत्कलविश्वविद्यालयः, भुवनेश्वरम्, ओडिशा
  • अध्यापिका (ड.) सर्वाणी गाङ्गुली – वरिष्ठा फेलो, ICSSR, संस्कृतविभागः, विद्यासागरविश्वविद्यालयः, मेदिनीपुरम्, पश्चिमबङ्गः
  • अध्यापकः (ड.) गोविन्द्रचन्द्रकर – आचार्यचरः, व्याकरणविभागः, श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी, ओडिशा

लेखकानां कृते निर्देशावलिः

  • मनीषाख्यायां संस्कृतशोधपत्रिकायां संस्कृतसम्बन्धिविविधतत्त्वानामेव प्रकाशनं भवति।
  • अस्यां पत्रिकायां संस्कृतभाषायां देवनागरीलिप्यां च लिखिताः शोधप्रबन्धा एव गृहीता भवन्ति।
  • प्रेषितेषु शोधलेखेषु विद्वद्भिः परीक्षिताः शोधलेखा एव स्वीकृता भवन्ति। लेखानां चयने संशोधने परिवर्धने च सम्पादकमण्डली एव प्रमाणम्।
  • मनीषाख्यायां शोधपत्रिकायां प्रकाशनार्थं प्रेषिताः शेधलेखाः शुद्धाः, मौलिकाः, प्रामाणिकाः, अन्यत्र कुत्रचित् पूर्वम् अप्रकाशिताश्च स्युः। एतदर्थं लेखकाः प्रमाणपत्रमेकं प्रयच्छेयुः।
  • शोधप्रबन्धः २०००-२५००संख्यकैः शब्दैः लिखितः स्यात्।
  • मनीषाख्यशोधपत्रिकायाः कृते शोधलेखस्य मूलप्रतिः प्रेषणीया। हस्तलिखितलेखाः छायाप्रतयश्च नैव स्वीक्रियन्ते। केवलं शुद्धटङ्किता लेखा एव गृह्यन्ते। A4-परिमिते पत्रे Unicode-आधारितदेवनागरीलिप्या (Sanskrit 2003, Lohit Hindi, Kalimati) अधोनिर्दिष्ट-अक्षरमानेन टङ्किताः स्युः। पार्श्वसीमा प्रतिदिशं १-इञ्च् देया।
  • प्रबन्धस्य अन्तिमे लेखकस्य नाम, वृत्तिः, सङ्केतः, दूरभाषक्रमाङ्कः, ई-मेलसङ्केतश्च अवश्यं लेखनीयम्।

शोधलेखे अवश्यं देयाः अंशाः

  • शोधशीर्षकम् (यथासम्भवं लघु, विषयवस्तुबोधनसमर्थं च भवेत्) [अक्षरमानम् -१६]
  • लेखकनाम [अक्षरमानम् -१४]
  • प्रबन्धसारः (१५०-२००संख्यकैः अक्षरैः भवेत्) [अक्षरमानम् -१०, italics]
  • कुञ्चीशब्दाः (पञ्च) [अक्षरमानम् -११]
  • विषयः (भूमिकादिरूपेण सज्जितः स्यात्) [अक्षरमानम् -११]
  • बिन्दुः (Points) – [अक्षरमानम् -१२, Bold]
  • सहायकग्रन्थसूची [अक्षरमानम् -११]

पादटिप्पणीनियमाः

  • वेद-उपनिषद्-रामायण-भगवद्गीता-महाभारत-पुराण-अष्टाध्यायीसूत्रग्रन्थादिभ्यः मन्त्राणां श्लोकानां सूत्राणां वा उद्धरणे तेषां पार्श्वे एव [वाल्मिकीयरामायणम् ५४/३०-३१] इत्येवंरूपेण कर्तव्यम्।
  • पङ्क्तीनामुद्धरणविषये ग्रन्थः टीकारूपश्चेत् पादटिप्पण्यां मूलग्रन्थेन साकं टीकाया नाम अपि उल्लेख्यम्। यथा –

कठोपनिषद् १-२-४ मन्त्रस्य शाङ्करभाष्यम्

  • मूलग्रन्थेभ्यो यदि पङ्क्तयः स्वीक्रियन्ते तदा तद्ग्रन्थस्य नाम, अध्यायनाम, श्लोकसंख्यादिकं च प्रदेयम्।
  • आधुनिकग्रन्थेभ्यो पङ्क्तीनामुद्धरणविषये तु ग्रन्थकारस्य नाम पृष्ठसंख्या च प्रदेया।
  • पादटिप्पण्युक्तग्रन्थानां विस्तृतं विवरणं ग्रन्थसूचीमध्ये प्रदेयम्।

ग्रन्थसूचीनियमाश्च

  • ग्रन्थकारः। (प्रकाशनवर्षम्)। ग्रन्थस्य नाम। सम्पादकः। प्रकाशनस्थानम् : प्रकाशकः। यथा –
  • भर्तृहरिः। (२००७)। वाक्यपदीयम् (ब्रह्मकाण्डम्)। खण्डूडी, सत्यनारायणः (सम्पा.)। वाराणसी : चौखम्बा संस्कृत संस्थान।
  • लेखानां प्रेषयाण ई-पत्रसङ्केतः – [email protected]
  • लेखसम्बन्धिजिज्ञासा पूर्वोक्त-ईपत्रसङ्केतमाध्यमेनैव प्रेषणीया।
  • यथासमयं लेखः प्रेषणीयः।