MANĪṢĀ – A Research Journal of Sanskrit

Name of the Journal : MANĪṢĀ – A Research Journal of Sanskrit
Discipline : Sanskrit
Publication Cycle : Annual
Review pattern : Double Blind Peer Reviewed
Language : Sanskrit
Format of the Manuscripts : Type Script of MS Word Document and pdf (Both)
Software used (preferably) : Microsoft Indic Language Software (Sanskrit)
Length of the Paper : Four to Six (Page)

शोधलेखे अवश्यं देयाः अंशाः

  1. शोधशीर्षकम् (यथासम्भवं लघु, विषयवस्तुबोधनसमर्थं च भवेत्) [अक्षरमानम् -१६]
  2. लेखकनाम [अक्षरमानम् -१४]
  3. प्रबन्धसारः (१५०-२००संख्यकैः अक्षरैः भवेत्) [अक्षरमानम् -१०, italics]
  4. कुञ्चीशब्दाः (पञ्च) [अक्षरमानम् -११]
  5. विषयः (भूमिकादिरूपेण सज्जितः स्यात्) [अक्षरमानम् -११]
  6. बिन्दुः (Points) – [अक्षरमानम् -१२, Bold]
  7. सहायकग्रन्थसूची [अक्षरमानम् -११]

पादटिप्पणीनियमाः

  1. वेद-उपनिषद्-रामायण-भगवद्गीता-महाभारत-पुराण-अष्टाध्यायीसूत्रग्रन्थादिभ्यः मन्त्राणां श्लोकानां सूत्राणां वा उद्धरणे तेषां पार्श्वे एव [वाल्मिकीयरामायणम् ५४/३०-३१] इत्येवंरूपेण कर्तव्यम्।
  2. पङ्क्तीनामुद्धरणविषये ग्रन्थः टीकारूपश्चेत् पादटिप्पण्यां मूलग्रन्थेन साकं टीकाया नाम अपि उल्लेख्यम्। यथा –

१कठोपनिषद् १-२-४ मन्त्रस्य शाङ्करभाष्यम्

  1. मूलग्रन्थेभ्यो यदि पङ्क्तयः स्वीक्रियन्ते तदा तद्ग्रन्थस्य नाम, अध्यायनाम, श्लोकसंख्यादिकं च प्रदेयम्।
  2. आधुनिकग्रन्थेभ्यो पङ्क्तीनामुद्धरणविषये तु ग्रन्थकारस्य नाम पृष्ठसंख्या च प्रदेया।
  3. पादटिप्पण्युक्तग्रन्थानां विस्तृतं विवरणं ग्रन्थसूचीमध्ये प्रदेयम्।

Name & Address of the Publishers

Publishing Body: SABANG SAJANIKANTA MAHAVIDYALAYA
Address: Lutunia, Sabang, Paschim Medinipur, PIN – 721166, West Bengal, India
Website: https://sabangcollege.ac.in/
e-mail: manisha@sabangcollege.ac.in
The Chief Editor: Professor (Dr) Tapan Kumar Dutta
Principal & Secretary (Ex-Officio)
SABANG SAJANIKANTA MAHAVIDYALAYA
Lutunia, Sabang, Paschim Medinipur, PIN – 721166,
West Bengal, India
email: principal.sskm18@gmail.com; principal@sabangcollege.ac.in
Phone: 9933076927

About The Journal

भारतवर्षस्य निधिभूतं संस्कृतवाङ्मयं मनुजसमाजस्य कल्याणकारीति सर्वविदितं वर्तते। धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयस्य साधने मार्गदर्शकरूपेण सृष्टेरादिकालादेव वाङ्मयमिदं दृश्यते। राष्ट्रियैकतासम्पादने अस्य सर्वातिशायि महत्त्वं विद्यते। सबं-सजनीकान्तमहाविद्यालयस्य स्नातकोत्तरसंस्कृतविभागस्य संस्कृतविषयिणी वार्षिकी शोधपत्रिका मनीषा प्रकाश्यते। पत्रिकेयं प्रतिवर्षं निरवच्छिन्नतया प्रकाशतां गमिष्यति। मनीषा इति राष्ट्रियशोधपत्रिकायां भारतवर्षे विद्यमानेषु विविधविश्वविद्यालयमहाविद्यालयविद्यालयेषु कार्यरतानाम् आचार्योपाचार्यसहायकाचार्यगवेषकाणां विविधा मौलिकप्रबन्धाः सम्पादिताः सन्तीति कृत्वा इयं राष्ट्रियत्वं सगौरवं निर्वहन्ति।

Aim and Scope

जीवने यथा भोजनवस्त्रनिवासादीनामावश्यकता भवति तथैव शिक्षाया अपि आवश्यकता वर्तते। भोजनादिकमस्माकं शारीरिकावश्यकतां पूरयति। शिक्षा च अस्माकं सामाजिकाध्यात्मिकावश्यकतायै अतीवावश्यकी वर्तते। शिक्षयैव संस्काराः प्राप्यन्ते। शिक्षाहीनः जनः पशुभिः समानो भवति। भारतवर्षे विविधविश्वविद्यालये महाविद्यालये च कार्यरता विविधशास्त्रविशारदाध्यापकाः गवेषकाश्च स्वप्रतिभाबलेन अधीतशास्त्राणां रहस्यं सम्यग्बुद्ध्वा सरलसंस्कृतगिरा लेखान् विलिख्य अस्यां पत्रिकायां प्रकाशयितुं शक्नुवन्ति। अतः तेषां लेखकानां ज्ञानसौरभं समग्रे भारतवर्षे विद्यमानानां संस्कृतपाठकानां सविधे एतत्पत्रिकामाध्यमेन प्रसारितं भवति। एतेन संस्कृताध्येतॄणाम् अधीतशास्त्रेषु बोधविषयत्वं परिस्फुटं भवति। विदुषां छात्राणाञ्च विविधाः शोधलेखाः पत्रिकायाम् अस्याम् अन्तर्भवन्ति। अनेन नूनमेव पाठकानां ज्ञानवर्धनं यथा भविष्यति, तथैव जनाः ज्ञानार्जनाय प्रेरिता भविष्यन्तीति महतः प्रमोदस्यायं विषयः।

Guidelines for Authors

लेखकानां कृते निर्देशावलिः

  1. मनीषाख्यायां संस्कृतशोधपत्रिकायां संस्कृतसम्बन्धिविविधतत्त्वानामेव प्रकाशनं भवति।
  2. अस्यां पत्रिकायां संस्कृतभाषायां देवनागरीलिप्यां च लिखिताः शोधप्रबन्धा एव गृहीता भवन्ति।
  3. प्रेषितेषु शोधलेखेषु विद्वद्भिः परीक्षिताः शोधलेखा एव स्वीकृता भवन्ति। लेखानां चयने संशोधने परिवर्धने च सम्पादकमण्डली एव प्रमाणम्।
  4. मनीषाख्यायां शोधपत्रिकायां प्रकाशनार्थं प्रेषिताः शेधलेखाः शुद्धाः, मौलिकाः, प्रामाणिकाः, अन्यत्र कुत्रचित् पूर्वम् अप्रकाशिताश्च स्युः। एतदर्थं लेखकाः प्रमाणपत्रमेकं प्रयच्छेयुः।
  5. शोधप्रबन्धः २०००-२५००संख्यकैः शब्दैः लिखितः स्यात्।
  6. मनीषाख्यशोधपत्रिकायाः कृते शोधलेखस्य मूलप्रतिः प्रेषणीया। हस्तलिखितलेखाः छायाप्रतयश्च नैव स्वीक्रियन्ते। केवलं शुद्धटङ्किता लेखा एव गृह्यन्ते। A4-परिमिते पत्रे Unicode-आधारितदेवनागरीलिप्या (Sanskrit 2003, Lohit Hindi, Kalimati) अधोनिर्दिष्ट-अक्षरमानेन टङ्किताः स्युः। पार्श्वसीमा प्रतिदिशं १-इञ्च् देया।
  7. प्रबन्धस्य अन्तिमे लेखकस्य नाम, वृत्तिः, सङ्केतः, दूरभाषक्रमाङ्कः, ई-मेलसङ्केतश्च अवश्यं लेखनीयम्।

शोधलेखे अवश्यं देयाः अंशाः

  1. शोधशीर्षकम् (यथासम्भवं लघु, विषयवस्तुबोधनसमर्थं च भवेत्) [अक्षरमानम् -१६]
  2. लेखकनाम [अक्षरमानम् -१४]
  3. प्रबन्धसारः (१५०-२००संख्यकैः अक्षरैः भवेत्) [अक्षरमानम् -१०, italics]
  4. कुञ्चीशब्दाः (पञ्च) [अक्षरमानम् -११]
  5. विषयः (भूमिकादिरूपेण सज्जितः स्यात्) [अक्षरमानम् -११]
  6. बिन्दुः (Points) – [अक्षरमानम् -१२, Bold]
  7. सहायकग्रन्थसूची [अक्षरमानम् -११]

पादटिप्पणीनियमाः

  1. वेद-उपनिषद्-रामायण-भगवद्गीता-महाभारत-पुराण-अष्टाध्यायीसूत्रग्रन्थादिभ्यः मन्त्राणां श्लोकानां सूत्राणां वा उद्धरणे तेषां पार्श्वे एव [वाल्मिकीयरामायणम् ५४/३०-३१] इत्येवंरूपेण कर्तव्यम्।
  2. पङ्क्तीनामुद्धरणविषये ग्रन्थः टीकारूपश्चेत् पादटिप्पण्यां मूलग्रन्थेन साकं टीकाया नाम अपि उल्लेख्यम्। यथा –

१कठोपनिषद् १-२-४ मन्त्रस्य शाङ्करभाष्यम्

  1. मूलग्रन्थेभ्यो यदि पङ्क्तयः स्वीक्रियन्ते तदा तद्ग्रन्थस्य नाम, अध्यायनाम, श्लोकसंख्यादिकं च प्रदेयम्।
  2. आधुनिकग्रन्थेभ्यो पङ्क्तीनामुद्धरणविषये तु ग्रन्थकारस्य नाम पृष्ठसंख्या च प्रदेया।
  3. पादटिप्पण्युक्तग्रन्थानां विस्तृतं विवरणं ग्रन्थसूचीमध्ये प्रदेयम्।

ग्रन्थसूचीनियमाश्च

  1. ग्रन्थकारः। (प्रकाशनवर्षम्)। ग्रन्थस्य नाम। सम्पादकः। प्रकाशनस्थानम् : प्रकाशकः। यथा –
  2. भर्तृहरिः। (२००७)। वाक्यपदीयम् (ब्रह्मकाण्डम्)। खण्डूडी, सत्यनारायणः (सम्पा.)। वाराणसी : चौखम्बा संस्कृत संस्थान।
  3. लेखानां प्रेषयाण ई-पत्रसङ्केतः – manisha.sskm@gmail.com
  4. लेखसम्बन्धिजिज्ञासा पूर्वोक्त-ईपत्रसङ्केतमाध्यमेनैव प्रेषणीया।
  5. यथासमयं लेखः प्रेषणीयः।

Call for Papers

sdsdsds

  1. मान्याः संस्कृतप्रेमिणः! गीर्वाणवाणीसेवासंलग्नस्वान्तानां सुमनसां सुमहतः प्रमोदस्यायमवसरो यत् सबं-सजनीकान्तमहाविद्यालयस्य स्नातकोत्तरसंस्कृतविभागस्य पक्षतः प्रथमतया राष्ट्रिया संस्कृतशोधपत्रिका प्रकाश्यमानास्ति। संस्कृतस्य संस्कृतेश्च प्रचारार्थं प्रसारार्थञ्च प्रवृत्तायाः अस्याः पत्रिकायाः प्रकाशने प्रचारणे च संस्कृतज्ञा लेखादिप्रदानेन उपकुर्वन्तु इति सततं काम्यते। एतस्याः पत्रिकायाः कृते दर्शन-साहित्य-व्याकरण-आयुर्वेद- वास्तुशास्त्रादिविषयसम्बन्धाःविविधाः शोधप्रबन्धा आहूयन्ते।

Article Submission System

  1. Manuscript submission: manisha@sabangcollege.ac.in
  2. Status of research paper: Track here

Editorial Board

The Chief Editor

  1. Professor (Dr.) Tapan Kr. Dutta, Principal, Sabang Sajanikanta Mahavidyalaya, Vidyasagar University

The Editor

  1. Dr. Bhaba Shankar Mukherjee, Associate Professor, P.G. Department of Sanskrit, Sabang Sajanikanta Mahavidyalaya, Vidyasagar University

Associate Editors

  1. Dr. Gagan Chandra Dey, Associate Professor, P.G. Department of Sanskrit, Sabang Sajanikanta Mahavidyalaya, VU
  2. Sri Sumanta Chowdhury, Assistant Professor, P.G. Department of Sanskrit, Sabang Sajanikanta Mahavidyalaya, VU

Editorial Board

  1. Dr. Bishnupada Mahapatra, Professor in Nyaya, Shri Lal Bahadur Shastri National Sanskrit University, New Delhi
  2. Dr. Keshab Chandra Mahapatra, Principal, Narendranath Sanskrit College, Priyabag, Odisha
  3. Dr. Ajay Kumar Mishra, Professor & Head, Department of Sanskrit, Sidhu Kanho Birsha University, Purulia, W.B.
  4. Dr. Susanta Kumar Raj, Associate Professor in Sahitya, Central Sanskrit University, Shri Sadashiv Campus, Puri, Orisha
  5. Dr. Buddheswar Sarangi, Associate Professor, Sri Sitaram Vedic Adarsha Sanskrit Mahavidyalaya, Kolkata, W.B.
  6. Dr. Gopikrishnan Reghu, Assistant Professor, Ramakrishna Mission Vivekananda Educational and Research Institution, Belur Math, Howrah, W.B.

Advisory Board

  1. Prof. (Dr.) Gopabandhu Mishra, Vice-Chancellor, Somnath Sanskrit University, Gujarat
  2. Prof. (Dr.) Gopal Mishra, Formar Vice-Chancellor, Gourbanga University, Professor, Department of Sanskrit, Rabindra Bharati University, Kolkata, W.B.
  3. Prof. (Dr.) Gopal Krishna Dash, Ex Professor, Utkal University, Bhubaneswar, Odisha
  4. Prof. (Dr.) Sarbani Ganguly, Senior Fellow, ICSSR, Department of Sanskrit, Vidyasagar University, Midnapore, W.B.
  5. Prof. (Dr.) Govinda Chandra Kar, Ex. Professor in Vyakarana, Shri Jagannath Sanskrit University, Puri, Odisha

Archives

Vol. 3 (2023) – View Full Text

Vol. 2 (2022) – View Full Text

Vol. 1 (2021) – View Full Text

Call for Paper_Manisha Journal_2024

Name Vol. Year Read
MANISHA Vol. 1 [2021] Table of Contents
MANISHA Vol. 2 [2022] Table of Contents
MANISHA Vol. 3 [2023] Table of Contents

Conferences

Ethics and Policy

Publication Ethics:

  1. Submission article must be original work or based on own credential.
  2. Copy Right of the Published Article should be Main Authors and / or Corresponding Author
  3. Each article should be published under Copyright Agreement with the Editors and All of the Authors of the Article submission for the Publication.
  4. Information cited in the article must be referred in full.
  5. Law of Priority must be maintained in the publication.
  6. Discipline : Sanskrit and should be written in the DEBNAGRI SCTIPTS
  7. Language: Sanskrit and no dubbed format should be allowed for publication

Publication Policy:

  1. Name of the Journal: MANISHA – A Research Journal of Sanskrit
  2. Publication frequency: Single in an academic year.
  3. Publication Cycle: Annual
  4. Publication Cost: FREE
  5. Review pattern: Double Blind Peer Reviewed
  6. Format of the Manuscripts: Type Script of MS Word Document and pdf (Both)
  7. Software used (preferably) : Microsoft Indic Language Software (Sanskrit)
  8. Length of the Paper: Four to Six (Page)
  9. The corresponding author would declare that the article is original and is not under active consideration elsewhere.
  10. Acceptance of articles is subject to recommendation by the review panel and Editors.
  11. The Editorial Board reserves the right to make necessary revision to Publication Policy to maintain the quality of the journal.
  12. Before publication each article should be examined through the Plagiarism checking and here international rules should be maintained.
  13. Plagiarism report should be submit along with the Manuscripts / Typescript

Download

All previous version can be downloaded from the following links Download

Membership

Contact us

Publishing Body: SABANG SAJANIKANTA MAHAVIDYALAYA
Address: Lutunia, Sabang, Paschim Medinipur, PIN – 721166, West Bengal, India
Website: https://sabangcollege.ac.in/
e-mail: manisha@sabangcollege.ac.in
The Chief Editor: Professor (Dr) Tapan Kumar Dutta
Principal & Secretary (Ex-Officio)
SABANG SAJANIKANTA MAHAVIDYALAYA
Lutunia, Sabang, Paschim Medinipur, PIN – 721166,
West Bengal, India
email: principal.sskm18@gmail.com; principal@sabangcollege.ac.in
Phone: 9933076927